Declension table of ?suraparṇī

Deva

FeminineSingularDualPlural
Nominativesuraparṇī suraparṇyau suraparṇyaḥ
Vocativesuraparṇi suraparṇyau suraparṇyaḥ
Accusativesuraparṇīm suraparṇyau suraparṇīḥ
Instrumentalsuraparṇyā suraparṇībhyām suraparṇībhiḥ
Dativesuraparṇyai suraparṇībhyām suraparṇībhyaḥ
Ablativesuraparṇyāḥ suraparṇībhyām suraparṇībhyaḥ
Genitivesuraparṇyāḥ suraparṇyoḥ suraparṇīnām
Locativesuraparṇyām suraparṇyoḥ suraparṇīṣu

Compound suraparṇi - suraparṇī -

Adverb -suraparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria