Declension table of ?surapādapa

Deva

MasculineSingularDualPlural
Nominativesurapādapaḥ surapādapau surapādapāḥ
Vocativesurapādapa surapādapau surapādapāḥ
Accusativesurapādapam surapādapau surapādapān
Instrumentalsurapādapena surapādapābhyām surapādapaiḥ surapādapebhiḥ
Dativesurapādapāya surapādapābhyām surapādapebhyaḥ
Ablativesurapādapāt surapādapābhyām surapādapebhyaḥ
Genitivesurapādapasya surapādapayoḥ surapādapānām
Locativesurapādape surapādapayoḥ surapādapeṣu

Compound surapādapa -

Adverb -surapādapam -surapādapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria