Declension table of ?surapāṃsulājana

Deva

MasculineSingularDualPlural
Nominativesurapāṃsulājanaḥ surapāṃsulājanau surapāṃsulājanāḥ
Vocativesurapāṃsulājana surapāṃsulājanau surapāṃsulājanāḥ
Accusativesurapāṃsulājanam surapāṃsulājanau surapāṃsulājanān
Instrumentalsurapāṃsulājanena surapāṃsulājanābhyām surapāṃsulājanaiḥ surapāṃsulājanebhiḥ
Dativesurapāṃsulājanāya surapāṃsulājanābhyām surapāṃsulājanebhyaḥ
Ablativesurapāṃsulājanāt surapāṃsulājanābhyām surapāṃsulājanebhyaḥ
Genitivesurapāṃsulājanasya surapāṃsulājanayoḥ surapāṃsulājanānām
Locativesurapāṃsulājane surapāṃsulājanayoḥ surapāṃsulājaneṣu

Compound surapāṃsulājana -

Adverb -surapāṃsulājanam -surapāṃsulājanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria