Declension table of ?suranāyaka

Deva

MasculineSingularDualPlural
Nominativesuranāyakaḥ suranāyakau suranāyakāḥ
Vocativesuranāyaka suranāyakau suranāyakāḥ
Accusativesuranāyakam suranāyakau suranāyakān
Instrumentalsuranāyakena suranāyakābhyām suranāyakaiḥ suranāyakebhiḥ
Dativesuranāyakāya suranāyakābhyām suranāyakebhyaḥ
Ablativesuranāyakāt suranāyakābhyām suranāyakebhyaḥ
Genitivesuranāyakasya suranāyakayoḥ suranāyakānām
Locativesuranāyake suranāyakayoḥ suranāyakeṣu

Compound suranāyaka -

Adverb -suranāyakam -suranāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria