Declension table of ?suramūla

Deva

MasculineSingularDualPlural
Nominativesuramūlaḥ suramūlau suramūlāḥ
Vocativesuramūla suramūlau suramūlāḥ
Accusativesuramūlam suramūlau suramūlān
Instrumentalsuramūlena suramūlābhyām suramūlaiḥ suramūlebhiḥ
Dativesuramūlāya suramūlābhyām suramūlebhyaḥ
Ablativesuramūlāt suramūlābhyām suramūlebhyaḥ
Genitivesuramūlasya suramūlayoḥ suramūlānām
Locativesuramūle suramūlayoḥ suramūleṣu

Compound suramūla -

Adverb -suramūlam -suramūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria