Declension table of ?suramṛttikā

Deva

FeminineSingularDualPlural
Nominativesuramṛttikā suramṛttike suramṛttikāḥ
Vocativesuramṛttike suramṛttike suramṛttikāḥ
Accusativesuramṛttikām suramṛttike suramṛttikāḥ
Instrumentalsuramṛttikayā suramṛttikābhyām suramṛttikābhiḥ
Dativesuramṛttikāyai suramṛttikābhyām suramṛttikābhyaḥ
Ablativesuramṛttikāyāḥ suramṛttikābhyām suramṛttikābhyaḥ
Genitivesuramṛttikāyāḥ suramṛttikayoḥ suramṛttikānām
Locativesuramṛttikāyām suramṛttikayoḥ suramṛttikāsu

Adverb -suramṛttikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria