Declension table of ?suralokarājya

Deva

NeuterSingularDualPlural
Nominativesuralokarājyam suralokarājye suralokarājyāni
Vocativesuralokarājya suralokarājye suralokarājyāni
Accusativesuralokarājyam suralokarājye suralokarājyāni
Instrumentalsuralokarājyena suralokarājyābhyām suralokarājyaiḥ
Dativesuralokarājyāya suralokarājyābhyām suralokarājyebhyaḥ
Ablativesuralokarājyāt suralokarājyābhyām suralokarājyebhyaḥ
Genitivesuralokarājyasya suralokarājyayoḥ suralokarājyānām
Locativesuralokarājye suralokarājyayoḥ suralokarājyeṣu

Compound suralokarājya -

Adverb -suralokarājyam -suralokarājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria