Declension table of ?suralokanātha

Deva

MasculineSingularDualPlural
Nominativesuralokanāthaḥ suralokanāthau suralokanāthāḥ
Vocativesuralokanātha suralokanāthau suralokanāthāḥ
Accusativesuralokanātham suralokanāthau suralokanāthān
Instrumentalsuralokanāthena suralokanāthābhyām suralokanāthaiḥ suralokanāthebhiḥ
Dativesuralokanāthāya suralokanāthābhyām suralokanāthebhyaḥ
Ablativesuralokanāthāt suralokanāthābhyām suralokanāthebhyaḥ
Genitivesuralokanāthasya suralokanāthayoḥ suralokanāthānām
Locativesuralokanāthe suralokanāthayoḥ suralokanātheṣu

Compound suralokanātha -

Adverb -suralokanātham -suralokanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria