Declension table of ?suralatā

Deva

FeminineSingularDualPlural
Nominativesuralatā suralate suralatāḥ
Vocativesuralate suralate suralatāḥ
Accusativesuralatām suralate suralatāḥ
Instrumentalsuralatayā suralatābhyām suralatābhiḥ
Dativesuralatāyai suralatābhyām suralatābhyaḥ
Ablativesuralatāyāḥ suralatābhyām suralatābhyaḥ
Genitivesuralatāyāḥ suralatayoḥ suralatānām
Locativesuralatāyām suralatayoḥ suralatāsu

Adverb -suralatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria