Declension table of ?suraktā

Deva

FeminineSingularDualPlural
Nominativesuraktā surakte suraktāḥ
Vocativesurakte surakte suraktāḥ
Accusativesuraktām surakte suraktāḥ
Instrumentalsuraktayā suraktābhyām suraktābhiḥ
Dativesuraktāyai suraktābhyām suraktābhyaḥ
Ablativesuraktāyāḥ suraktābhyām suraktābhyaḥ
Genitivesuraktāyāḥ suraktayoḥ suraktānām
Locativesuraktāyām suraktayoḥ suraktāsu

Adverb -suraktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria