Declension table of surakta

Deva

NeuterSingularDualPlural
Nominativesuraktam surakte suraktāni
Vocativesurakta surakte suraktāni
Accusativesuraktam surakte suraktāni
Instrumentalsuraktena suraktābhyām suraktaiḥ
Dativesuraktāya suraktābhyām suraktebhyaḥ
Ablativesuraktāt suraktābhyām suraktebhyaḥ
Genitivesuraktasya suraktayoḥ suraktānām
Locativesurakte suraktayoḥ surakteṣu

Compound surakta -

Adverb -suraktam -suraktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria