Declension table of ?surakhaṇḍanikā

Deva

FeminineSingularDualPlural
Nominativesurakhaṇḍanikā surakhaṇḍanike surakhaṇḍanikāḥ
Vocativesurakhaṇḍanike surakhaṇḍanike surakhaṇḍanikāḥ
Accusativesurakhaṇḍanikām surakhaṇḍanike surakhaṇḍanikāḥ
Instrumentalsurakhaṇḍanikayā surakhaṇḍanikābhyām surakhaṇḍanikābhiḥ
Dativesurakhaṇḍanikāyai surakhaṇḍanikābhyām surakhaṇḍanikābhyaḥ
Ablativesurakhaṇḍanikāyāḥ surakhaṇḍanikābhyām surakhaṇḍanikābhyaḥ
Genitivesurakhaṇḍanikāyāḥ surakhaṇḍanikayoḥ surakhaṇḍanikānām
Locativesurakhaṇḍanikāyām surakhaṇḍanikayoḥ surakhaṇḍanikāsu

Adverb -surakhaṇḍanikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria