Declension table of ?suraka

Deva

NeuterSingularDualPlural
Nominativesurakam surake surakāṇi
Vocativesuraka surake surakāṇi
Accusativesurakam surake surakāṇi
Instrumentalsurakeṇa surakābhyām surakaiḥ
Dativesurakāya surakābhyām surakebhyaḥ
Ablativesurakāt surakābhyām surakebhyaḥ
Genitivesurakasya surakayoḥ surakāṇām
Locativesurake surakayoḥ surakeṣu

Compound suraka -

Adverb -surakam -surakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria