Declension table of ?surakṣya

Deva

NeuterSingularDualPlural
Nominativesurakṣyam surakṣye surakṣyāṇi
Vocativesurakṣya surakṣye surakṣyāṇi
Accusativesurakṣyam surakṣye surakṣyāṇi
Instrumentalsurakṣyeṇa surakṣyābhyām surakṣyaiḥ
Dativesurakṣyāya surakṣyābhyām surakṣyebhyaḥ
Ablativesurakṣyāt surakṣyābhyām surakṣyebhyaḥ
Genitivesurakṣyasya surakṣyayoḥ surakṣyāṇām
Locativesurakṣye surakṣyayoḥ surakṣyeṣu

Compound surakṣya -

Adverb -surakṣyam -surakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria