Declension table of ?surakṣya

Deva

MasculineSingularDualPlural
Nominativesurakṣyaḥ surakṣyau surakṣyāḥ
Vocativesurakṣya surakṣyau surakṣyāḥ
Accusativesurakṣyam surakṣyau surakṣyān
Instrumentalsurakṣyeṇa surakṣyābhyām surakṣyaiḥ surakṣyebhiḥ
Dativesurakṣyāya surakṣyābhyām surakṣyebhyaḥ
Ablativesurakṣyāt surakṣyābhyām surakṣyebhyaḥ
Genitivesurakṣyasya surakṣyayoḥ surakṣyāṇām
Locativesurakṣye surakṣyayoḥ surakṣyeṣu

Compound surakṣya -

Adverb -surakṣyam -surakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria