Declension table of ?surakṣitā

Deva

FeminineSingularDualPlural
Nominativesurakṣitā surakṣite surakṣitāḥ
Vocativesurakṣite surakṣite surakṣitāḥ
Accusativesurakṣitām surakṣite surakṣitāḥ
Instrumentalsurakṣitayā surakṣitābhyām surakṣitābhiḥ
Dativesurakṣitāyai surakṣitābhyām surakṣitābhyaḥ
Ablativesurakṣitāyāḥ surakṣitābhyām surakṣitābhyaḥ
Genitivesurakṣitāyāḥ surakṣitayoḥ surakṣitānām
Locativesurakṣitāyām surakṣitayoḥ surakṣitāsu

Adverb -surakṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria