Declension table of ?surakṣin

Deva

MasculineSingularDualPlural
Nominativesurakṣī surakṣiṇau surakṣiṇaḥ
Vocativesurakṣin surakṣiṇau surakṣiṇaḥ
Accusativesurakṣiṇam surakṣiṇau surakṣiṇaḥ
Instrumentalsurakṣiṇā surakṣibhyām surakṣibhiḥ
Dativesurakṣiṇe surakṣibhyām surakṣibhyaḥ
Ablativesurakṣiṇaḥ surakṣibhyām surakṣibhyaḥ
Genitivesurakṣiṇaḥ surakṣiṇoḥ surakṣiṇām
Locativesurakṣiṇi surakṣiṇoḥ surakṣiṣu

Compound surakṣi -

Adverb -surakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria