Declension table of ?surakṣa

Deva

MasculineSingularDualPlural
Nominativesurakṣaḥ surakṣau surakṣāḥ
Vocativesurakṣa surakṣau surakṣāḥ
Accusativesurakṣam surakṣau surakṣān
Instrumentalsurakṣeṇa surakṣābhyām surakṣaiḥ surakṣebhiḥ
Dativesurakṣāya surakṣābhyām surakṣebhyaḥ
Ablativesurakṣāt surakṣābhyām surakṣebhyaḥ
Genitivesurakṣasya surakṣayoḥ surakṣāṇām
Locativesurakṣe surakṣayoḥ surakṣeṣu

Compound surakṣa -

Adverb -surakṣam -surakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria