Declension table of ?surakṛta

Deva

NeuterSingularDualPlural
Nominativesurakṛtam surakṛte surakṛtāni
Vocativesurakṛta surakṛte surakṛtāni
Accusativesurakṛtam surakṛte surakṛtāni
Instrumentalsurakṛtena surakṛtābhyām surakṛtaiḥ
Dativesurakṛtāya surakṛtābhyām surakṛtebhyaḥ
Ablativesurakṛtāt surakṛtābhyām surakṛtebhyaḥ
Genitivesurakṛtasya surakṛtayoḥ surakṛtānām
Locativesurakṛte surakṛtayoḥ surakṛteṣu

Compound surakṛta -

Adverb -surakṛtam -surakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria