Declension table of ?surajyeṣṭha

Deva

MasculineSingularDualPlural
Nominativesurajyeṣṭhaḥ surajyeṣṭhau surajyeṣṭhāḥ
Vocativesurajyeṣṭha surajyeṣṭhau surajyeṣṭhāḥ
Accusativesurajyeṣṭham surajyeṣṭhau surajyeṣṭhān
Instrumentalsurajyeṣṭhena surajyeṣṭhābhyām surajyeṣṭhaiḥ surajyeṣṭhebhiḥ
Dativesurajyeṣṭhāya surajyeṣṭhābhyām surajyeṣṭhebhyaḥ
Ablativesurajyeṣṭhāt surajyeṣṭhābhyām surajyeṣṭhebhyaḥ
Genitivesurajyeṣṭhasya surajyeṣṭhayoḥ surajyeṣṭhānām
Locativesurajyeṣṭhe surajyeṣṭhayoḥ surajyeṣṭheṣu

Compound surajyeṣṭha -

Adverb -surajyeṣṭham -surajyeṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria