Declension table of ?surajaḥphala

Deva

MasculineSingularDualPlural
Nominativesurajaḥphalaḥ surajaḥphalau surajaḥphalāḥ
Vocativesurajaḥphala surajaḥphalau surajaḥphalāḥ
Accusativesurajaḥphalam surajaḥphalau surajaḥphalān
Instrumentalsurajaḥphalena surajaḥphalābhyām surajaḥphalaiḥ surajaḥphalebhiḥ
Dativesurajaḥphalāya surajaḥphalābhyām surajaḥphalebhyaḥ
Ablativesurajaḥphalāt surajaḥphalābhyām surajaḥphalebhyaḥ
Genitivesurajaḥphalasya surajaḥphalayoḥ surajaḥphalānām
Locativesurajaḥphale surajaḥphalayoḥ surajaḥphaleṣu

Compound surajaḥphala -

Adverb -surajaḥphalam -surajaḥphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria