Declension table of ?surahaḥsthāna

Deva

NeuterSingularDualPlural
Nominativesurahaḥsthānam surahaḥsthāne surahaḥsthānāni
Vocativesurahaḥsthāna surahaḥsthāne surahaḥsthānāni
Accusativesurahaḥsthānam surahaḥsthāne surahaḥsthānāni
Instrumentalsurahaḥsthānena surahaḥsthānābhyām surahaḥsthānaiḥ
Dativesurahaḥsthānāya surahaḥsthānābhyām surahaḥsthānebhyaḥ
Ablativesurahaḥsthānāt surahaḥsthānābhyām surahaḥsthānebhyaḥ
Genitivesurahaḥsthānasya surahaḥsthānayoḥ surahaḥsthānānām
Locativesurahaḥsthāne surahaḥsthānayoḥ surahaḥsthāneṣu

Compound surahaḥsthāna -

Adverb -surahaḥsthānam -surahaḥsthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria