Declension table of ?suragrāmaṇī

Deva

MasculineSingularDualPlural
Nominativesuragrāmaṇīḥ suragrāmaṇyā suragrāmaṇyaḥ
Vocativesuragrāmaṇīḥ suragrāmaṇi suragrāmaṇyā suragrāmaṇyaḥ
Accusativesuragrāmaṇyam suragrāmaṇyā suragrāmaṇyaḥ
Instrumentalsuragrāmaṇyā suragrāmaṇībhyām suragrāmaṇībhiḥ
Dativesuragrāmaṇye suragrāmaṇībhyām suragrāmaṇībhyaḥ
Ablativesuragrāmaṇyaḥ suragrāmaṇībhyām suragrāmaṇībhyaḥ
Genitivesuragrāmaṇyaḥ suragrāmaṇyoḥ suragrāmaṇīnām
Locativesuragrāmaṇyi suragrāmaṇyām suragrāmaṇyoḥ suragrāmaṇīṣu

Compound suragrāmaṇi - suragrāmaṇī -

Adverb -suragrāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria