Declension table of ?suragati

Deva

FeminineSingularDualPlural
Nominativesuragatiḥ suragatī suragatayaḥ
Vocativesuragate suragatī suragatayaḥ
Accusativesuragatim suragatī suragatīḥ
Instrumentalsuragatyā suragatibhyām suragatibhiḥ
Dativesuragatyai suragataye suragatibhyām suragatibhyaḥ
Ablativesuragatyāḥ suragateḥ suragatibhyām suragatibhyaḥ
Genitivesuragatyāḥ suragateḥ suragatyoḥ suragatīnām
Locativesuragatyām suragatau suragatyoḥ suragatiṣu

Compound suragati -

Adverb -suragati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria