Declension table of ?suragarbhābha

Deva

NeuterSingularDualPlural
Nominativesuragarbhābham suragarbhābhe suragarbhābhāṇi
Vocativesuragarbhābha suragarbhābhe suragarbhābhāṇi
Accusativesuragarbhābham suragarbhābhe suragarbhābhāṇi
Instrumentalsuragarbhābheṇa suragarbhābhābhyām suragarbhābhaiḥ
Dativesuragarbhābhāya suragarbhābhābhyām suragarbhābhebhyaḥ
Ablativesuragarbhābhāt suragarbhābhābhyām suragarbhābhebhyaḥ
Genitivesuragarbhābhasya suragarbhābhayoḥ suragarbhābhāṇām
Locativesuragarbhābhe suragarbhābhayoḥ suragarbhābheṣu

Compound suragarbhābha -

Adverb -suragarbhābham -suragarbhābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria