Declension table of ?suragarbhābha

Deva

MasculineSingularDualPlural
Nominativesuragarbhābhaḥ suragarbhābhau suragarbhābhāḥ
Vocativesuragarbhābha suragarbhābhau suragarbhābhāḥ
Accusativesuragarbhābham suragarbhābhau suragarbhābhān
Instrumentalsuragarbhābheṇa suragarbhābhābhyām suragarbhābhaiḥ suragarbhābhebhiḥ
Dativesuragarbhābhāya suragarbhābhābhyām suragarbhābhebhyaḥ
Ablativesuragarbhābhāt suragarbhābhābhyām suragarbhābhebhyaḥ
Genitivesuragarbhābhasya suragarbhābhayoḥ suragarbhābhāṇām
Locativesuragarbhābhe suragarbhābhayoḥ suragarbhābheṣu

Compound suragarbhābha -

Adverb -suragarbhābham -suragarbhābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria