Declension table of ?suragāyana

Deva

MasculineSingularDualPlural
Nominativesuragāyanaḥ suragāyanau suragāyanāḥ
Vocativesuragāyana suragāyanau suragāyanāḥ
Accusativesuragāyanam suragāyanau suragāyanān
Instrumentalsuragāyanena suragāyanābhyām suragāyanaiḥ suragāyanebhiḥ
Dativesuragāyanāya suragāyanābhyām suragāyanebhyaḥ
Ablativesuragāyanāt suragāyanābhyām suragāyanebhyaḥ
Genitivesuragāyanasya suragāyanayoḥ suragāyanānām
Locativesuragāyane suragāyanayoḥ suragāyaneṣu

Compound suragāyana -

Adverb -suragāyanam -suragāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria