Declension table of ?suragāyaka

Deva

MasculineSingularDualPlural
Nominativesuragāyakaḥ suragāyakau suragāyakāḥ
Vocativesuragāyaka suragāyakau suragāyakāḥ
Accusativesuragāyakam suragāyakau suragāyakān
Instrumentalsuragāyakeṇa suragāyakābhyām suragāyakaiḥ suragāyakebhiḥ
Dativesuragāyakāya suragāyakābhyām suragāyakebhyaḥ
Ablativesuragāyakāt suragāyakābhyām suragāyakebhyaḥ
Genitivesuragāyakasya suragāyakayoḥ suragāyakāṇām
Locativesuragāyake suragāyakayoḥ suragāyakeṣu

Compound suragāyaka -

Adverb -suragāyakam -suragāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria