Declension table of suragaṇa

Deva

MasculineSingularDualPlural
Nominativesuragaṇaḥ suragaṇau suragaṇāḥ
Vocativesuragaṇa suragaṇau suragaṇāḥ
Accusativesuragaṇam suragaṇau suragaṇān
Instrumentalsuragaṇena suragaṇābhyām suragaṇaiḥ suragaṇebhiḥ
Dativesuragaṇāya suragaṇābhyām suragaṇebhyaḥ
Ablativesuragaṇāt suragaṇābhyām suragaṇebhyaḥ
Genitivesuragaṇasya suragaṇayoḥ suragaṇānām
Locativesuragaṇe suragaṇayoḥ suragaṇeṣu

Compound suragaṇa -

Adverb -suragaṇam -suragaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria