Declension table of ?suragṛha

Deva

NeuterSingularDualPlural
Nominativesuragṛham suragṛhe suragṛhāṇi
Vocativesuragṛha suragṛhe suragṛhāṇi
Accusativesuragṛham suragṛhe suragṛhāṇi
Instrumentalsuragṛheṇa suragṛhābhyām suragṛhaiḥ
Dativesuragṛhāya suragṛhābhyām suragṛhebhyaḥ
Ablativesuragṛhāt suragṛhābhyām suragṛhebhyaḥ
Genitivesuragṛhasya suragṛhayoḥ suragṛhāṇām
Locativesuragṛhe suragṛhayoḥ suragṛheṣu

Compound suragṛha -

Adverb -suragṛham -suragṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria