Declension table of ?suraṅgadhūlī

Deva

FeminineSingularDualPlural
Nominativesuraṅgadhūlī suraṅgadhūlyau suraṅgadhūlyaḥ
Vocativesuraṅgadhūli suraṅgadhūlyau suraṅgadhūlyaḥ
Accusativesuraṅgadhūlīm suraṅgadhūlyau suraṅgadhūlīḥ
Instrumentalsuraṅgadhūlyā suraṅgadhūlībhyām suraṅgadhūlībhiḥ
Dativesuraṅgadhūlyai suraṅgadhūlībhyām suraṅgadhūlībhyaḥ
Ablativesuraṅgadhūlyāḥ suraṅgadhūlībhyām suraṅgadhūlībhyaḥ
Genitivesuraṅgadhūlyāḥ suraṅgadhūlyoḥ suraṅgadhūlīnām
Locativesuraṅgadhūlyām suraṅgadhūlyoḥ suraṅgadhūlīṣu

Compound suraṅgadhūli - suraṅgadhūlī -

Adverb -suraṅgadhūli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria