Declension table of ?suraṅga

Deva

MasculineSingularDualPlural
Nominativesuraṅgaḥ suraṅgau suraṅgāḥ
Vocativesuraṅga suraṅgau suraṅgāḥ
Accusativesuraṅgam suraṅgau suraṅgān
Instrumentalsuraṅgeṇa suraṅgābhyām suraṅgaiḥ suraṅgebhiḥ
Dativesuraṅgāya suraṅgābhyām suraṅgebhyaḥ
Ablativesuraṅgāt suraṅgābhyām suraṅgebhyaḥ
Genitivesuraṅgasya suraṅgayoḥ suraṅgāṇām
Locativesuraṅge suraṅgayoḥ suraṅgeṣu

Compound suraṅga -

Adverb -suraṅgam -suraṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria