Declension table of ?suradvipa

Deva

MasculineSingularDualPlural
Nominativesuradvipaḥ suradvipau suradvipāḥ
Vocativesuradvipa suradvipau suradvipāḥ
Accusativesuradvipam suradvipau suradvipān
Instrumentalsuradvipena suradvipābhyām suradvipaiḥ suradvipebhiḥ
Dativesuradvipāya suradvipābhyām suradvipebhyaḥ
Ablativesuradvipāt suradvipābhyām suradvipebhyaḥ
Genitivesuradvipasya suradvipayoḥ suradvipānām
Locativesuradvipe suradvipayoḥ suradvipeṣu

Compound suradvipa -

Adverb -suradvipam -suradvipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria