Declension table of ?suradhvaja

Deva

MasculineSingularDualPlural
Nominativesuradhvajaḥ suradhvajau suradhvajāḥ
Vocativesuradhvaja suradhvajau suradhvajāḥ
Accusativesuradhvajam suradhvajau suradhvajān
Instrumentalsuradhvajena suradhvajābhyām suradhvajaiḥ suradhvajebhiḥ
Dativesuradhvajāya suradhvajābhyām suradhvajebhyaḥ
Ablativesuradhvajāt suradhvajābhyām suradhvajebhyaḥ
Genitivesuradhvajasya suradhvajayoḥ suradhvajānām
Locativesuradhvaje suradhvajayoḥ suradhvajeṣu

Compound suradhvaja -

Adverb -suradhvajam -suradhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria