Declension table of ?suradhūpa

Deva

MasculineSingularDualPlural
Nominativesuradhūpaḥ suradhūpau suradhūpāḥ
Vocativesuradhūpa suradhūpau suradhūpāḥ
Accusativesuradhūpam suradhūpau suradhūpān
Instrumentalsuradhūpena suradhūpābhyām suradhūpaiḥ suradhūpebhiḥ
Dativesuradhūpāya suradhūpābhyām suradhūpebhyaḥ
Ablativesuradhūpāt suradhūpābhyām suradhūpebhyaḥ
Genitivesuradhūpasya suradhūpayoḥ suradhūpānām
Locativesuradhūpe suradhūpayoḥ suradhūpeṣu

Compound suradhūpa -

Adverb -suradhūpam -suradhūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria