Declension table of ?suradhunī

Deva

FeminineSingularDualPlural
Nominativesuradhunī suradhunyau suradhunyaḥ
Vocativesuradhuni suradhunyau suradhunyaḥ
Accusativesuradhunīm suradhunyau suradhunīḥ
Instrumentalsuradhunyā suradhunībhyām suradhunībhiḥ
Dativesuradhunyai suradhunībhyām suradhunībhyaḥ
Ablativesuradhunyāḥ suradhunībhyām suradhunībhyaḥ
Genitivesuradhunyāḥ suradhunyoḥ suradhunīnām
Locativesuradhunyām suradhunyoḥ suradhunīṣu

Compound suradhuni - suradhunī -

Adverb -suradhuni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria