Declension table of ?suradhanus

Deva

NeuterSingularDualPlural
Nominativesuradhanuḥ suradhanuṣī suradhanūṃṣi
Vocativesuradhanuḥ suradhanuṣī suradhanūṃṣi
Accusativesuradhanuḥ suradhanuṣī suradhanūṃṣi
Instrumentalsuradhanuṣā suradhanurbhyām suradhanurbhiḥ
Dativesuradhanuṣe suradhanurbhyām suradhanurbhyaḥ
Ablativesuradhanuṣaḥ suradhanurbhyām suradhanurbhyaḥ
Genitivesuradhanuṣaḥ suradhanuṣoḥ suradhanuṣām
Locativesuradhanuṣi suradhanuṣoḥ suradhanuḥṣu

Compound suradhanus -

Adverb -suradhanus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria