Declension table of ?suradhāman

Deva

NeuterSingularDualPlural
Nominativesuradhāma suradhāmnī suradhāmāni
Vocativesuradhāman suradhāma suradhāmnī suradhāmāni
Accusativesuradhāma suradhāmnī suradhāmāni
Instrumentalsuradhāmnā suradhāmabhyām suradhāmabhiḥ
Dativesuradhāmne suradhāmabhyām suradhāmabhyaḥ
Ablativesuradhāmnaḥ suradhāmabhyām suradhāmabhyaḥ
Genitivesuradhāmnaḥ suradhāmnoḥ suradhāmnām
Locativesuradhāmni suradhāmani suradhāmnoḥ suradhāmasu

Compound suradhāma -

Adverb -suradhāma -suradhāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria