Declension table of ?suradārumayī

Deva

FeminineSingularDualPlural
Nominativesuradārumayī suradārumayyau suradārumayyaḥ
Vocativesuradārumayi suradārumayyau suradārumayyaḥ
Accusativesuradārumayīm suradārumayyau suradārumayīḥ
Instrumentalsuradārumayyā suradārumayībhyām suradārumayībhiḥ
Dativesuradārumayyai suradārumayībhyām suradārumayībhyaḥ
Ablativesuradārumayyāḥ suradārumayībhyām suradārumayībhyaḥ
Genitivesuradārumayyāḥ suradārumayyoḥ suradārumayīṇām
Locativesuradārumayyām suradārumayyoḥ suradārumayīṣu

Compound suradārumayi - suradārumayī -

Adverb -suradārumayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria