Declension table of ?suradārumaya

Deva

NeuterSingularDualPlural
Nominativesuradārumayam suradārumaye suradārumayāṇi
Vocativesuradārumaya suradārumaye suradārumayāṇi
Accusativesuradārumayam suradārumaye suradārumayāṇi
Instrumentalsuradārumayeṇa suradārumayābhyām suradārumayaiḥ
Dativesuradārumayāya suradārumayābhyām suradārumayebhyaḥ
Ablativesuradārumayāt suradārumayābhyām suradārumayebhyaḥ
Genitivesuradārumayasya suradārumayayoḥ suradārumayāṇām
Locativesuradārumaye suradārumayayoḥ suradārumayeṣu

Compound suradārumaya -

Adverb -suradārumayam -suradārumayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria