Declension table of ?surabhyāsyā

Deva

FeminineSingularDualPlural
Nominativesurabhyāsyā surabhyāsye surabhyāsyāḥ
Vocativesurabhyāsye surabhyāsye surabhyāsyāḥ
Accusativesurabhyāsyām surabhyāsye surabhyāsyāḥ
Instrumentalsurabhyāsyayā surabhyāsyābhyām surabhyāsyābhiḥ
Dativesurabhyāsyāyai surabhyāsyābhyām surabhyāsyābhyaḥ
Ablativesurabhyāsyāyāḥ surabhyāsyābhyām surabhyāsyābhyaḥ
Genitivesurabhyāsyāyāḥ surabhyāsyayoḥ surabhyāsyānām
Locativesurabhyāsyāyām surabhyāsyayoḥ surabhyāsyāsu

Adverb -surabhyāsyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria