Declension table of ?surabhūya

Deva

NeuterSingularDualPlural
Nominativesurabhūyam surabhūye surabhūyāṇi
Vocativesurabhūya surabhūye surabhūyāṇi
Accusativesurabhūyam surabhūye surabhūyāṇi
Instrumentalsurabhūyeṇa surabhūyābhyām surabhūyaiḥ
Dativesurabhūyāya surabhūyābhyām surabhūyebhyaḥ
Ablativesurabhūyāt surabhūyābhyām surabhūyebhyaḥ
Genitivesurabhūyasya surabhūyayoḥ surabhūyāṇām
Locativesurabhūye surabhūyayoḥ surabhūyeṣu

Compound surabhūya -

Adverb -surabhūyam -surabhūyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria