Declension table of ?surabhūruha

Deva

MasculineSingularDualPlural
Nominativesurabhūruhaḥ surabhūruhau surabhūruhāḥ
Vocativesurabhūruha surabhūruhau surabhūruhāḥ
Accusativesurabhūruham surabhūruhau surabhūruhān
Instrumentalsurabhūruheṇa surabhūruhābhyām surabhūruhaiḥ surabhūruhebhiḥ
Dativesurabhūruhāya surabhūruhābhyām surabhūruhebhyaḥ
Ablativesurabhūruhāt surabhūruhābhyām surabhūruhebhyaḥ
Genitivesurabhūruhasya surabhūruhayoḥ surabhūruhāṇām
Locativesurabhūruhe surabhūruhayoḥ surabhūruheṣu

Compound surabhūruha -

Adverb -surabhūruham -surabhūruhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria