Declension table of ?surabhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativesurabhūṣaṇam surabhūṣaṇe surabhūṣaṇāni
Vocativesurabhūṣaṇa surabhūṣaṇe surabhūṣaṇāni
Accusativesurabhūṣaṇam surabhūṣaṇe surabhūṣaṇāni
Instrumentalsurabhūṣaṇena surabhūṣaṇābhyām surabhūṣaṇaiḥ
Dativesurabhūṣaṇāya surabhūṣaṇābhyām surabhūṣaṇebhyaḥ
Ablativesurabhūṣaṇāt surabhūṣaṇābhyām surabhūṣaṇebhyaḥ
Genitivesurabhūṣaṇasya surabhūṣaṇayoḥ surabhūṣaṇānām
Locativesurabhūṣaṇe surabhūṣaṇayoḥ surabhūṣaṇeṣu

Compound surabhūṣaṇa -

Adverb -surabhūṣaṇam -surabhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria