Declension table of ?surabhivatsa

Deva

MasculineSingularDualPlural
Nominativesurabhivatsaḥ surabhivatsau surabhivatsāḥ
Vocativesurabhivatsa surabhivatsau surabhivatsāḥ
Accusativesurabhivatsam surabhivatsau surabhivatsān
Instrumentalsurabhivatsena surabhivatsābhyām surabhivatsaiḥ surabhivatsebhiḥ
Dativesurabhivatsāya surabhivatsābhyām surabhivatsebhyaḥ
Ablativesurabhivatsāt surabhivatsābhyām surabhivatsebhyaḥ
Genitivesurabhivatsasya surabhivatsayoḥ surabhivatsānām
Locativesurabhivatse surabhivatsayoḥ surabhivatseṣu

Compound surabhivatsa -

Adverb -surabhivatsam -surabhivatsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria