Declension table of ?surabhivalkala

Deva

NeuterSingularDualPlural
Nominativesurabhivalkalam surabhivalkale surabhivalkalāni
Vocativesurabhivalkala surabhivalkale surabhivalkalāni
Accusativesurabhivalkalam surabhivalkale surabhivalkalāni
Instrumentalsurabhivalkalena surabhivalkalābhyām surabhivalkalaiḥ
Dativesurabhivalkalāya surabhivalkalābhyām surabhivalkalebhyaḥ
Ablativesurabhivalkalāt surabhivalkalābhyām surabhivalkalebhyaḥ
Genitivesurabhivalkalasya surabhivalkalayoḥ surabhivalkalānām
Locativesurabhivalkale surabhivalkalayoḥ surabhivalkaleṣu

Compound surabhivalkala -

Adverb -surabhivalkalam -surabhivalkalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria