Declension table of ?surabhitriphalā

Deva

FeminineSingularDualPlural
Nominativesurabhitriphalā surabhitriphale surabhitriphalāḥ
Vocativesurabhitriphale surabhitriphale surabhitriphalāḥ
Accusativesurabhitriphalām surabhitriphale surabhitriphalāḥ
Instrumentalsurabhitriphalayā surabhitriphalābhyām surabhitriphalābhiḥ
Dativesurabhitriphalāyai surabhitriphalābhyām surabhitriphalābhyaḥ
Ablativesurabhitriphalāyāḥ surabhitriphalābhyām surabhitriphalābhyaḥ
Genitivesurabhitriphalāyāḥ surabhitriphalayoḥ surabhitriphalānām
Locativesurabhitriphalāyām surabhitriphalayoḥ surabhitriphalāsu

Adverb -surabhitriphalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria