Declension table of ?surabhitanayā

Deva

FeminineSingularDualPlural
Nominativesurabhitanayā surabhitanaye surabhitanayāḥ
Vocativesurabhitanaye surabhitanaye surabhitanayāḥ
Accusativesurabhitanayām surabhitanaye surabhitanayāḥ
Instrumentalsurabhitanayayā surabhitanayābhyām surabhitanayābhiḥ
Dativesurabhitanayāyai surabhitanayābhyām surabhitanayābhyaḥ
Ablativesurabhitanayāyāḥ surabhitanayābhyām surabhitanayābhyaḥ
Genitivesurabhitanayāyāḥ surabhitanayayoḥ surabhitanayānām
Locativesurabhitanayāyām surabhitanayayoḥ surabhitanayāsu

Adverb -surabhitanayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria