Declension table of ?surabhitanaya

Deva

MasculineSingularDualPlural
Nominativesurabhitanayaḥ surabhitanayau surabhitanayāḥ
Vocativesurabhitanaya surabhitanayau surabhitanayāḥ
Accusativesurabhitanayam surabhitanayau surabhitanayān
Instrumentalsurabhitanayena surabhitanayābhyām surabhitanayaiḥ surabhitanayebhiḥ
Dativesurabhitanayāya surabhitanayābhyām surabhitanayebhyaḥ
Ablativesurabhitanayāt surabhitanayābhyām surabhitanayebhyaḥ
Genitivesurabhitanayasya surabhitanayayoḥ surabhitanayānām
Locativesurabhitanaye surabhitanayayoḥ surabhitanayeṣu

Compound surabhitanaya -

Adverb -surabhitanayam -surabhitanayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria