Declension table of ?surabhitā

Deva

FeminineSingularDualPlural
Nominativesurabhitā surabhite surabhitāḥ
Vocativesurabhite surabhite surabhitāḥ
Accusativesurabhitām surabhite surabhitāḥ
Instrumentalsurabhitayā surabhitābhyām surabhitābhiḥ
Dativesurabhitāyai surabhitābhyām surabhitābhyaḥ
Ablativesurabhitāyāḥ surabhitābhyām surabhitābhyaḥ
Genitivesurabhitāyāḥ surabhitayoḥ surabhitānām
Locativesurabhitāyām surabhitayoḥ surabhitāsu

Adverb -surabhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria